Digital Dictionary of Buddhism: Sanskrit Text Titles Index

Digital Dictionary of Buddhism: Sanskrit Text Titles Index [updated: 4/3/2008]


(Abhidharma)jñānaprasthānaśāstra 阿毘曇八犍度論, 阿毘曇經八犍度論

(Abhidharma)prakaraṇapāda(śāstra) 衆事分阿毘曇論

Abhayaṃkarī-dhāraṇī 無畏陀羅尼經

Abhidharma Jñānaprasthāna śāstra 阿毘達磨發智論

Abhidharma Vijñāna-kāya pāda śāstra 阿毘達磨識身足論

Abhidharma prajñāpti-pāda 阿毘達磨施設足論

Abhidharma-Nyāyānusāra śāstra 阿毘達磨順正理論

Abhidharma-dharmaskandha pāda śāstra 阿毘達磨法蘊足論

Abhidharma-jñāna-prasthāna-śāstra 阿毘達磨發智論

Abhidharma-kośa-śāstra 倶舍論

Abhidharma-kośa-śāstra-kārikā-vibhāṣya 顯宗論

Abhidharma-mahā-vibhāṣā-śāstra 婆沙論, 阿毘達磨大毘婆沙論

Abhidharma-mahāvibhāṣā-śāstra 大毘婆沙論

Abhidharma-piṭaka-prakaraṇa-śāsana-śāstra 顯宗論

Abhidharma-prakaraṇapāda-śāstra 阿毘達磨品類足論

Abhidharma-samayapradīpika 阿毘達磨藏顯宗論

Abhidharma-sammucaya 大乘阿毘達磨集論

Abhidharma-samuccaya-vyākhyā 大乘阿毘達磨雜集論

Abhidharma-saṃgīti-paryāya-pāda 集異門論

Abhidharma-saṃgīti-paryāya-pāda-śāstra 阿毘達磨集異門足論

Abhidharma-sāra-prakīrṇaka-śāstra 雜阿毘曇心論

Abhidharma-vibhāṣa-śāstra 毘婆沙論

Abhidharma-vibhāṣā-śāstra 阿毘曇毘婆沙論, 雜心

Abhidharma-āvatāra-prakaraṇa 入阿毘達磨論

Abhidharmakośa 阿毘達磨倶舍論本頌

Abhidharmakośa-bhāsya 倶舍論, 阿毘達磨倶舍論, 阿毘達磨倶舍釋論

Abhidharmakośa-śāstra-kārikā-vibhāṣya 阿毘達磨藏顯宗論

Abhidharmāmṛta-śāstra 阿毘曇甘露味論

Abhiniṣkramaṇa-sūtra 佛本行集經, 本行經, 本行集經

Abhisamayâlaṃkāra-śāstra 現觀莊嚴論

Abhisamayālaṃkāra-nāma-prajñāpāramitopadeśa-śāstra 現觀莊嚴般若波羅蜜多優波提舍論

Acintya-sūtra 不可思議經

Acintya-vimokṣa-sūtra 不可思議解脫經

Adbhūta-dharma-paryāya sūtra 甚希有經

Adhyardhaśatikā prajñā-pāramitā 理趣經

Adhyardhaśatikā prajñāpāramitā 實相般若波羅蜜經

Adhyarthaśatikā-prajñāpāramitā-sūtra 大樂金剛不空眞實三摩耶經

Advayasamatāvijayākhyākalpa-mahātantrarājā 無二平等最上瑜伽大教王經

Agra-pradīpa-dhāraṇī 東方最勝燈王如來經

Agrapradīpa-dhāraṇī-vidyārāja 東方最勝燈王陀羅尼經

Ajātaśatru-kaukṛtyavinodana-sūtra 未曾有正法經, 未曾有經, 未曾經

Akāśagarbha-bodhisattva-sūtra 虛空藏菩薩經

Akṣa-sūtra 數珠

Akṣaraśataka 百字論

Ambaṭṭha-sutta 佛開解梵志阿颰經

Amitābha-sūtra 佛說阿彌陀經, 阿彌陀經

Amitābha-vyūha 大無量壽經, 大阿彌陀經, 無量壽經

Amitāyur-dhyāna-sūtra 觀無量壽經

Amitāyuḥ-sūtra 大無量壽經, 大阿彌陀經, 無量壽經

Amoghapāśa-kalparāja 不空羂索神變眞言經

Amoghapāśakalpa-hṛdayadhāraṇī 不空羂索呪心經, 不空羂索神咒心經

Anakṣara-karaṇḍaka-vairocana-garbha-sūtra 大乘離文字普光明藏經, 無字寶篋經

Anakṣarakaraṇḍaka-vairocanagarbha-nāma-mahāyāna-sūtra 大乘遍照光明藏無字法門經

Ananta-mukha-sādhaka-dhāraṇī 一向出生菩薩經, 出生無量門持經, 無量門微密持經, 無量門破魔陀羅尼經

Anantamukha-dhāraṇī 出生無邊門陀羅尼經

Angulimālīyasūtra 鴦掘摩經

Anuttarâśraya-sūtra 無上依經

Anūnatvâpūrṇatva-nirdeśa-parivarta 不增不減經

Aparamitāyur-nāma-mahāyānasūtra 大乘無量壽經

Aparimitaguṇānuśāṃṣā-dhāraṇī 無量功德陀羅尼經

Aparimitāyurjñānahṛdaya-dhāraṇī 聲王經, 阿彌陀鼓音聲王陀羅尼經

Apidamo zajilun 阿毘達磨雜集論

Apitan piposha lun 阿毘曇毘婆沙論

Arśapraśamana-sūtra 療痔病經

Atharvaveda 阿他婆吠陀, 阿達婆鞞陀, 阿闥波陀

Avaivartanīya-cakra-sūtra 不退轉法輪經

Avaivartika-cakra 廣博嚴淨不退轉輪經

Avalokiteśvara-ekadaśamukha-dhāraṇī 十一面觀世音神呪經

Avalokiteśvara-nāma-dhāraṇī 千手千眼觀世音菩薩廣大圓滿無礙大悲心陀羅尼呪本

Avalokiteśvaraikādaśamukha-dhāranī 十一面神咒心經

Avalokiteśvarasya Nīlakaṇṭha-dhāraṇī 靑頸觀自在菩薩心陀羅尼經

Avalokiteśvarasyāṣṭottaraśatanāma-mahāyānasūtra 聖觀自在菩薩一百八名經

Avalokitêśvara-guṇa-kāraṇḍa-vyūha 大乘莊嚴寶王經

Avalokitêśvara-padma-jāla-mūla-tantra-nāma-dhāraṇī 千手

Avalokitêśvaramātā-dhāraṇī 觀自在菩薩母陀羅尼經

Avataṃsaka-sūtra 大方廣佛華嚴經, 華嚴經

Aṣṭa-mahā-śrī-caitya-stotra 八大靈塔梵讚

Aṣṭa-sāhasrikāprajñā-pāramitā 小品般若波羅蜜經

Aṣṭamahāsthānacaityavandanāstava 八大靈塔梵讚

Aṣṭamaṇḍalaka 八大菩薩曼荼羅經

Aṣṭasāhasrikā prajñāpāramitā 大明度無極經

Aṣṭasāhasrikā-prajñāpāramitā 道行般若波羅蜜經

Aṣṭasāhasrikāprajñāpāramitāsūtra 大明度經, 道行般若經

Aṣṭâṅga-mārga-satya-sūtra 八正道經

Aṣṭādaśa-śunyatā-śāstra 十八空論

Bhadracaryā-praṇidhānarāja 普賢菩薩行願讚

Bhadrakalātrī 善夜經

Bhagavato-bhaiṣajyaguruvaiḍūryaprabhasya-pūrvapraṇidhānaviśeṣavistāra 藥師琉璃光如來本願功德經, 藥師琉璃光如來本願功悳經

Bhagavatyāryatāra-devyā-namaskāre-ekaviṃśati-stotra 聖救度佛母二十一種禮讚經

Bhaiṣajyaguru-nāma-mahāyāna-sūtra 藥師如來本願經

Bhaiṣajyarājabhaiṣajyasamudgatasūtra 觀藥王藥上二菩薩經

Bhāvanākrama 廣釋菩提心論

Bhūtaḍāmara-mahātantrarāja 金剛手菩薩降伏一切部多大教王經

Bodhicaryâvatāra 入菩提行論, 菩提行經

Bodhicaryāvatāra-pāñjikā 入菩提行論細疏

Bodhicitta-śīlādānakalpa 受菩提心戒義

Bodhimaṇḍalalakṣālaṁkāra 菩提場莊嚴陀羅尼經

Bodhisambhāra-śāstra 菩提資糧論, 菩提資量論

Bodhisattva piṭaka-sūtra 大菩薩藏經

Bodhisattva-gocara-upāya-viṣaya-vikurvāṇa-nirdeśa 薩遮尼乾子經

Bodhisattva-gocarôpāya-viṣaya-vikurvāṇa-nirdeśa 大薩遮尼乾子所說經

Bodhisattva-prātimokṣa 菩薩戒本

Bodhisattva-śīla sūtra 菩薩戒本

Bodhisattvabhūmi-sūtra 菩薩地持經

Brahmajāla-sūtra 梵網經

Brahmajālasūtra 梵網六十二見經

Brahmavastu 梵章

Brahmaviśeṣacintīparipṛcchā(sūtra) 思益梵天所問經

Brāhmaṇa 婆羅門那, 梵書

Buddha-bhāṣita-aṣṭaṅga-samyaṅ-mārga-sūtra 八正道經

Buddha-dhātu-śāstra 佛性論

Buddhabhūmi-sūtra 佛地經

Buddhabhūmi-śāstra 佛地論

Buddhabhūmisūtra-śāstra 佛地經論

Buddhacarita 佛所行讚, 佛本行集經

Buddhahṛdaya-dhāraṇī 諸佛心陀羅尼經

Buddhatva-śāstra 佛性論

Buddhaveda 佛圍陀

Buddhâvataṃsaka 大方廣佛華嚴經, 華嚴經

Buddhâvataṃsake mahā-vaipulya-sūtra 華嚴經

Buddhāvataṃsaka-mahāvaipulya-sūtra 大方廣佛華嚴經

Cakrasaṁvaraguhyācintya-tantrarāja 妙輪上樂王祕密不思議大教王經

Cakuṣurvīśodhana-vidyā 能淨一切眼疾病陀羅尼經

Candanāṅga 栴檀香身陀羅尼經

Candra-garbha-sūtra 月藏經

Candragarbha-sūtra 大集月藏經

Candraprabha-kumāra-sūtra 月光童子經

Candrottarā-dārikā-paripṛcchā 佛說月上女經, 月上女經

Candrottarā-dārikā-vyākaraṇa-sūtra 月上女經

Catuhśataka-śāstra-kārikā 廣百論

Catur-āgama 四阿含經

Caturdārakasamādhisūtra 四童子三昧經

Catuḥ-satya-sūtra 佛說四諦經, 四諦經

Catuḥ-śataka 廣百論本

Catuḥ-śatikā 廣百論本

Catuḥśataka 大乘廣百論本

Catuḥśataka-śāstra-kārikā 廣百論本

Cundīdevī-dhāraṇī 七倶胝佛母所說准提陀羅尼經

Cāturvargīya-vinaya 四分律

Damamūka-nidāna-sūtra 賢愚經

Dari jing 大日經

Daśa-bala-sūtra 佛十力經, 十力經

Daśa-bhāṇavāra-vinaya 十誦律

Daśa-bhūmika-vibhāṣā-śastra 十住毘婆沙論

Daśa-bhūmîśvara 十地經

Daśa-cakra-kṣitigarbha 大乘大集地藏十輪經

Daśa-cakra-kṣitigarbha sūtra 地藏十輪經

Daśabhūmika-sūtra 十住經, 十地經

Daśabhūmika-vibhāṣā 十住毘婆沙論, 曇鸞

Daśabhūmikasūtra-śāstra 十地經論, 十地論, 阿毘達磨藏

Daśacakra-kṣitigarbha(sūtra) 大方廣十輪經

Daśâdhyāya-vinaya 十誦律

Deva-rāja-pravara-prajñāpāramitā 勝天王般若波羅蜜經

Devatā sūtra 天請問經

Devendra-samaya 天主教法

Dhammapada 法句經

Dharma-guptaka-bhikṣu-prātimokṣa-sūtra 四分僧戒本

Dharma-pada 法集要頌經

Dharma-skandha 法蘊足論

Dharma-skandha-saṃjñakasyâbhidharma-śāstrasya 法蘊足論

Dharmaguptaka-vinaya 四分律

Dharmapada 曇鉢經, 法句經

Dharmapāda 出曜經, 法句喩經, 法句本末經, 法句譬喩經, 法喩經

Dharmasangiti-sūtra 佛說法集經

Dharmatara-dhyāna-sūtra 不淨觀經, 達摩多羅禪經, 達磨多羅禪經

Dharmolkadhāraṇī-sūtra 大法炬陀羅尼經

Dhvajagra-keyura 勝幢臂印陀羅尼經

Dhvajāgrakeyūrā-dhāraṇī 無能勝幡王如來莊嚴陀羅尼經

Dhāraṇī-sammucaya-sūtra 陀羅尼集經

Dvādaśanikāya-śāstra 十二門論, 阿毘達磨藏

Dīrghâgama 長阿含經

Ekadaśamukham 十一面觀世音神呪經

Ekâkṣara-buddhôṣṇīṣa-cakra 大陀羅尼末法中一字心呪經

Ekôttarikâgama 增一阿含

Ekôttarâgama 增一阿含

Ekôttarâgama-sūtra 增一阿含經

Gandavyūha 四十華嚴經

Garuḍapaṭalaparivarta 文殊師利菩薩根本大教王經金翅鳥王品

Gaṇḍa-vyūha 入法界品, 大方廣佛華嚴經

Gaṇḍa-vyūha-sūtra 不可思議解脫經, 大方廣佛華嚴經, 華嚴經

Gaṇḍavyūhasūtra 大方廣佛華嚴經入法界品, 大方廣華嚴經續入法界品, 續入法界品, 華嚴經入法界品

Ghana-vyūha 大乘密嚴經, 密嚴經

Ghana-vyūha-sūtra 密嚴經

Grahamāṭrkā-dhāraṇī 諸星母陀羅尼經

Guhya-sūtra 密迹經

Guhyaka-sūtra 密迹經

Guhyama_nitilaka 祕密相經

Gurupañcāśikā 事師法五十頌

Guṇa-kāraṇḍa-vyūha 大乘莊嚴寶王經

Hasta-maṇi 大乘掌珍論, 掌珍論

Hastikakṣyā(sūtra) 象腋經

Hayagrīva-vidyā 馬頭觀音心陀羅尼

Hiraṇyavatī-dhāraṇī 如意寶總持王經

Itivṛttaka sūtra 本事經

Jambhālajalendrayathālabdha-kalpa 寶藏神大明曼拏羅儀軌經

Jñāna-prasthāna 發智論, 阿毘達磨發智論

Jñānolkā-dhāraṇī 智炬陀羅尼經

Jñānôlkā-dhāraṇī sarva-durgati-pariśodhanī 智光滅一切業障陀羅尼經

Jātaka-sūtra 生經

Jāṅguli-nāma-vidyā 觀自在菩薩化身襄麌哩曳童女銷伏毒害陀羅尼經

Kalpanā maṇḍitikā 大莊嚴經論

Kalpanā-maṇḍitikā 大莊嚴論經

Karatala-ratna 大乘掌珍論

Karma-siddhi-prakaraṇa 大乘成業論, 成業論

Karmâvaraṇa-viśuddhi-sūtra 淨業障經

Karuṇā-puṇḍarīka 大乘悲分陀利經, 悲華經

Karuṇā-puṇḍarīka-sūtra 悲華經

Krodhavijayakalpa-guhyatantra 妙吉祥最勝根本大教經

Kākaruta 烏音, 迦迦婁多

Kāraṇa-prajñapti 施設論

Kāraṇḍavyūha 大乘莊嚴寶王經

Kātyāyana abhidharma 迦旃延阿毘曇

Kāśyapaṛṣiproktastrīcikitsā-sūtra 迦葉仙人說醫女人經

Kṣitigarbha-praṇidhāna-sūtra 地藏菩薩本願經

Kṣitigarbha-sūtra 大乘大集地藏十輪經

Lakṣaṇaṭīka 相論疏

Lalita-vistara 方等本起經, 普曜經

Lalitavistara 方廣大莊嚴經

Laṅkâvatāra Sūtra 棱嚴經

Laṅkâvatāra-sūtra 入楞伽經, 大乘入楞伽經, 楞伽經, 楞伽阿跋佗羅寶經, 楞伽阿跋多羅寶經

Loka-sthāna 大樓炭經

Madhyamaka-śāstra 中論, 阿毘達磨藏

Madhyānta-vibhāga 中邊分別論, 中邊論, 辨中邊論

Madhyānta-vibhāga-kārikā 辯中邊論頌

Madhyānta-vibhāga-ṭīkā 辨中邊論

Madhyāntavibhāga-bhāsya 辯中邊論

Mahâvadāna-sūtra 七佛父母姓字經, 毘婆尸佛經

Mahā-karuṇā-puṇḍarīka 大乘悲分陀利經, 大悲經, 悲華經

Mahā-karuṇā-puṇḍarīka-sūtra 悲華經

Mahā-parinirvāṇa-sūtra 佛臨涅槃記法住經, 佛說大般泥洹經, 大涅槃經, 大般泥洹經

Mahā-prajñā-pāramitā-sūtra 大般若波羅蜜多經, 小品般若波羅蜜經

Mahā-prajñāpāramitā-hṛdaya-sūtra 心經, 般若心經

Mahā-satya-nirgrantha-putra-vyākaraṇa-sūtra 大薩遮尼乾子所說經, 薩遮尼乾子經

Mahā-saṃgīti-sūtra 大集法門經

Mahā-smṛty-upasthāna 正法念處經

Mahābala 出生一切如來法眼遍照大力明王經

Mahābala-dhāraṇī-sūtra 大威德陀羅尼經

Mahābalavajrakrodha-sūtra 大威力烏樞瑟摩明王經

Mahākaruṇā-puṇḍarīka-sūtra 大悲經

Mahālakṣmī 大吉祥天女十二名號經

Mahāmantrānusāriṇī 大護明大陀羅尼經

Mahāmati-sūtra 大意經

Mahāmegha-sūtra 大方等無想經, 大雲密藏經, 大雲無相經, 大雲經, 方等大雲經, 方等無相大雲經, 無想經

Mahāmāyūrī-vidyārājñī 孔雀明王經

Mahānidāna-sūtra 人本欲生經

Mahāparinirvāna-sūtra 大般涅槃經

Mahāparinirvāṇa sūtra 般泥洹經

Mahāparinirvāṇa-sūtra 佛般泥洹經

Mahāparinirvāṇasūtra 大般涅槃經後分

Mahāprajñāparamitā-sūtra 大品般若經, 大般若波羅蜜經

Mahāprajñāpāramitā sūtra 般若波羅蜜多經

Mahāprajñāpāramitā-śāstra 大智度論, 智度論

Mahāpratisarā-vidyārājñī 普遍光明淸淨熾盛如意寶印心無能勝大明王大隨求陀羅尼經

Mahāratnakūṭa-sūtra 大寶積經, 寶積經

Mahāsamayatattva-tantrarāja 祕密三昧大教王經

Mahāsammata-rāja 佛說衆許摩訶帝經, 衆許摩訶帝經, 衆許摩訶帝釋經

Mahāsamnipata-sūtra 大集經

Mahāsatya-nirgrantha-sūtra 大薩遮尼乾子所說經

Mahāsaṃnipata-sūtra 大方等大集經, 大集經

Mahāsāhasrapramardanī-nāma-mahāyānasūtra 守護大千國土經

Mahāsāṃghika-vinaya 僧祇律, 大衆律, 摩訶僧祇律

Mahāvairocana-abhisaṃbodhi-sambaddha-pūjāvidhi 大毘盧遮那佛說要略念誦經

Mahāvairocanābhisaṃbodhi-vikurvitādhiṣṭhāna-vaipulyasūtra 大日經

Mahāvairocanābhisaṃbodhi-vikurvitādhiṣṭhāna-vaipulyasūtra-indrarājanāmadharmaparyāya 大日經, 大毘盧遮那成佛神變加持經

Mahāvajrameruśikharakūṭāgāra-dhāraṇī 大金剛妙高山樓閣陀羅尼

Mahāvibhāṣā 阿毘達磨大毘婆沙論

Mahāyāna saṃparigraha-śāstra 攝大乘論, 攝大乘論本

Mahāyāna śatadharmā-prakāśamukha śāstra 大乘百法明門論

Mahāyāna-brahma-jāla-sūtra 梵網經

Mahāyāna-saṃgraha 攝大乘論

Mahāyāna-saṃgraha-bhāṣya 後得無分別智, 攝大乘論釋, 隨念智, 梁譯攝大乘論釋

Mahāyāna-saṃgraha-śāstra 攝大乘論

Mahāyāna-saṃgrahôpanibandhana 攝大乘論釋

Mahāyāna-saṃgrāha-bhāṣya 攝大乘論釋論

Mahāyāna-sūtrâlaṃkāra 大乘莊嚴經論

Mahāyāna-śata-dharma-prakāśa-mukha-śāstra 大乘百法明門論

Mahāyānasaṃgraha-bhāṣya 攝大乘論世親釋

Mahāyānasaṃgrahopani-bandhana 攝大乘論無性釋

Mahāyānasūtra-laṃkāra 莊嚴論

Mahāyānâbhidharma-samuccaya-vyākhyā 大乘阿毘達磨雜集論, 雜集論

Mahāyānâbhisamaya-sūtra 大乘同性經

Mahāyānâvatāra 入大乘論

Mahāyānābhidharma-samuccaya 阿毘達磨集論

Mahāyānābhidharma-samuccaya-vyākhyā 大乘阿毘達磨雜集論, 對法論

Mahāśītapatī-vidyārājñī 大寒林聖難拏陀羅尼經

Mahīśāsaka-vinaya 彌沙塞部和醯五分律, 五分律

Maitreya-paripṛcchôpadeśa 彌勒菩薩所問經論

Mañjuśrī-paripṛcchā 文殊師利問經

Mañjuśrī-vihāra-sūtra 佛說文殊師利巡行經

Maṇībhadra-dhāraṇī 寶賢陀羅尼經

Megha-sūtra 雲經

Mekhalā-dhāraṇī 寶帶陀羅尼經, 聖莊嚴陀羅尼經

Miliṇḍapañha 那先比丘經

Miśraka 雜阿毘曇心論

Mādhyamâgama 中阿含經

Māravijāyastotra 釋迦牟尼佛成道在菩提樹降魔讚

Mātaṅgī-sūtra 摩登伽經, 摩登女解形中六事經, 摩鄧女經

Mātṛkā 摩咥哩迦

Māyā-jāla-mahā-tantra 瑜伽大教王經

Māyākārabhadra-dhāraṇīsūtra 幻師颰陀所說神呪經

Mūla-Sarvâstivāda-vinaya 根本說一切有部律

Mūla-madhyamaka-kārikā 中論

Mūla-sarvâstivāda-vinaya-vibhaṅga 根本說一切有部毘奈耶

MūlaSarvâstivāda-bhikṣuṇī-vinaya-vibhaṅga 根本說一切有部苾芻尼毘奈耶

Mūlamadhyamaka-kārikā 中觀論

Nandimitrāvadāna 大阿羅漢難提蜜多羅所說法住記, 法住記

Nidāna sūtra 緣起聖道經

Nirvāṇa Sūtra 炎經

Nyagrodha-brāhmaṇa-sūtra 尼拘陀梵志經

Nyāya-dvāra 正理門論

Nyāya-mukha 正理門論

Nyāya-praveśa 入正理論

Nyāyamukha 因明正理門論, 因明正理門論本, 理門論

Nyāyapraveśa 因明入正理論

Nīlakaṇṭha-dhāraṇī 千手千眼觀世音菩薩大悲心陀羅尼

Padmacintāmaṇi-dhāraṇī 如意摩尼陀羅尼經, 如意輪陀羅尼經

Paramârtha-satya-śāstra 勝義諦論

Parimitaguṇānuśaṃsā-dhāraṇī 甘露經陀羅尼呪, 甘露陀羅尼呪

Pariṇatacakra 迴向輪經

Parṇaśabarī-dhāraṇī 葉衣觀自在菩薩經

Pañca-skandhôpama 五陰譬喩經

Pañca-vastuka-vibhāṣa 五事毘婆沙論

Pañcaskandhaka-prakaraṇa 大乘五蘊論

Pañcavargika-vinaya 五分律

Pañcaviṃśati-sāhasrikā-prajñā-pāramitā 大品般若經

Pañcaviṃśati-sāhasrikā-prajñāramitā 光讚般若

Pañcaviṃśatisāhasrikā prajñāpāramitā 光讚經

Prajñaptibhāṣya 施設論

Prajñaptipāda 施設論

Prajñaptiśāstra 施設論

Prajñāpradīpa 般若燈論

Prajñāpradīpamūlamadhyamakavṛtti 般若燈論, 般若燈論釋

Prajñāpti-pāda 施設足論

Prajñāpāramitā ratnaguṇasaṃcayagāthā 佛母寶悳藏般若波羅蜜經

Prajñāpāramitā-hṛdaya 心經, 般若心經

Prajñāpāramitā-naya-sūtra 大樂金剛不空眞實三摩耶經

Prajñāpāramitā-naya-śatapañcaśatikā 實相般若波羅蜜經, 理趣經

Prajñāpāramitā-naya-śatapañcāśatikā 實相般若波羅蜜經

Prajñāpāramitā-sūtra 般若經

Prakaranāryavāca-śāstra 顯揚聖教論

Prakaraṇa-abhidharma-āvatāra 入阿毘達磨論

Prakaraṇa-grantha 品類足論, 阿毘達磨品類足論

Prakaraṇa-pāda 阿毘達磨品類足論

Prakaraṇapāda-śāstra 品類足論

Prakaraṇârya-vācā-śāstra 顯揚論

Pramāṇasamuccaya 集量論

Prasaṅga 廣論

Pratyutpanna-buddha-sammukhāvasthita-samādhi-sūtra 大方等陀羅尼經, 方等檀持陀羅尼經, 方等陀羅尼經

Pratyutpanna-buddha-saṃmukhâvasthita-samādhi-sūtra 般舟三昧經

Pratītya-samutpāda divibhaṅga-nirdeśa sūtra 緣起經

Pravara-deva-rāja-paripṛcchā 勝天王問般若經, 勝天王經, 勝天王般若波羅蜜經, 勝天王般若經

Praśānta-viniśaya-prātihārya-samādhi sūtra 寂照神變三摩地經

Pretamukhāgnivālāyaśarakāra-dhāraṇī 佛說救拔焰口餓鬼陀羅尼經, 救拔焰口餓鬼陀羅尼經

Prāñnyāya-mūla-śāstra-ṭīkā 中論

Prāṇyamūla-śāstra-ṭīkā 中論

Puṣpa-kūṭa-dhāraṇī 師子奮迅菩薩所問經

Puṣpakūṭa-dhāraṇī 華積陀羅尼神呪經

Ratna-gotra-vibhāgo 究竟一乘寶性論

Ratna-gotra-vibhāgo mahāyānôttara-tantra-śāstram 究竟一乘寶性論

Ratna-kūṭa 寶樓閣經

Ratnagotravibhāga-mahāyānanottaratantra-śāstra 究竟一乘寶性論

Ratnagotravibhāga-mahāyānottaratantra-śāstra 寶性論

Ratnakūṭa 大寶積經

Ratnakūṭa-sūtra 大寶積經, 寶積經

Ratnamegha-sūtra 寶雲經, 除蓋障菩薩

Ratnolkā-nāma-dhāraṇī 大方廣總持寶光明經

Raśmivimalaviśuddhaprabhā-dhāraṇī 無垢淨光大陀羅尼經

Rājavavādaka sūtra 如來示教勝軍王經

Rājāvavādaka-sūtra 王法經

Rāvaṇabhāṣitaṃ-cāragrahaśānti 囉嚩拏說救療小兒疾病經

Saddharma-puṇḍarikôpadeśa 妙法蓮華經論優波提舍

Saddharma-puṇḍarīka 薩曇分陀利, 薩達磨芬陀利, 薩達磨芬陀利迦

Saddharma-puṇḍarīka-sūtra 正法華經, 添品妙法蓮華經, 薩達摩分陀利修多羅

Saddharma-puṇḍarīka-śāstra 妙法蓮華經憂波提舍

Saddharma-smṛty-upasthāna 正法念處經

Saddharma-smṛty-upasthāna-sūtra 正法念處經

Saddharmapundarīka-sūtra-upadeśa 妙法蓮華經論, 蓮華經論

Saddharmapuṇḍarīka dharmaparyāya 妙法華經

Saddharmapuṇḍarīka-sūtra 妙法蓮華經, 法華之經

Saddharmapuṇḍarīka-sūtra-upadeśa 妙法蓮華經憂波提舍

Saddharmapuṇḍarīkasūtra 添品法華經

Samanta-mukha-parivarta 普門道品

Samanta-mukha-parivarto nāmâvalokitêśvara-vikurvaṇa-nirdeśa 佛說普門品經, 普門品經, 觀音經普門品

Samantabhadrāṣṭottaraśatakanāmadhāraṇī-mantra-sahita 普賢菩薩陀羅尼經

Samantamukha-praveśara-śmivimaloṣṇīṣaprabhāsa-sarvatathāgata-hṛdayasamāvalokita-dharaṇī 佛頂放無垢光明入普門觀察一切如來心陀羅尼經

Samantamukhaparivarta(sūtra) 普門品經

Samantapāsākikā 善見律, 善見律毘婆沙, 善見毘婆沙律, 善見論

Samaya-bhedoparacana cakra 異部宗輪論

Sambaddhabhāṣita-pratimālakṣaṇa-vivaranī 造像量度經

Samādhirāja-sūtra 月燈三昧經

Sapta-buddhaka-sūtra 如來方便善巧呪經

Saptabuddhaka 虛空藏菩薩問七佛陀羅尼呪經

Saptatathāgata-pūrva-praṇidhāna-viśeṣavistāra 藥師瑠璃光七佛本願功悳經

Saptaśatikāprajñāpāramitā 文殊師利所說摩訶般若波羅蜜經

Sarva-buddha-viṣayâvatāra-jñānâlokâlaṃkāra-sūtra 佛境界智嚴經, 度一切諸佛境界智嚴經

Sarva-tathāgatôṣṇīṣasit 一切如來頂白傘蓋經

Sarva-śāstra 一切論

Sarvabuddhāṅgavatī-dhāraṇī 諸佛集會陀羅尼經

Sarvadharmaguṇavyūharāja-sūtra 一切功德莊嚴王經

Sarvadharmapravṛttinirdeśa(sūtra) 諸法無行經

Sarvadurgatipariśodhana-tantra 大乘觀想曼拏羅淨諸惡趣經

Sarvarahasya-nāma-tantrarāja 一切祕密最上名義大教王儀軌

Sarvarogapraśamani-dhāraṇī 除一切疾病陀羅尼經

Sarvatathāgata-adhiṣṭhānasattva avalokanabuddha-kṣetra-sandarśana-vyūharāja-dhāraṇī-sūtra 莊嚴王陀羅尼咒經

Sarvatathāgataoṣṇīṣaśitātapatrā-nāmāparājitā-mahāpratyangirā-mahāvidyārājñī-nāma-dhāraṇī 大佛頂如來放光悉怛多鉢怛陀羅尼

Sarvatathāgataoṣṇīṣaśitātapatrā-nāmāparājitā-mahāpratyaṅgirā-mahāvidyārājñī-nāma-dhāraṇī 大佛頂如來放光悉憺多鉢憺陀羅尼

Sarvatathāgatādhiṣṭhāna-sattvāvalokana-buddhakṣetrasandarśana-vyūha 莊嚴王陀羅尼呪經

Sarvâstivāda-vinaya 十誦律

Sarvâstivādanikāyavinaya-mātṛkā 薩婆多部毘尼摩得勒伽

Sarvābhāyapradāna-dhāraṇī 施一切無畏陀羅尼經

Satyasiddhi-śāstra 成實論

Saṃdhinirmocana-sūtra 深密經, 深密解脫經, 相續解脫地波羅蜜了義經, 相續解脫經, 解深密經

Saṃgraha-kārikā 攝論釋

Saṃgītiparyāya 阿毘達磨集異門足論

Saṃyukta-ratna-piṭaka-sūtra 雜寶藏經

Saṃyuktâbhidharma-hṛdaya-śāstra 雜心論

Saṃyuktâgamasūtra 雜阿含經

Saṃyuktābhidharma-hṛdaya-śāstra 雜阿毘曇心論

Saṃyuktāgama 相應阿笈摩, 雜含

Sitâtapatra-mahā-pratyaṅgirā dhāranī 佛頂大白傘蓋陀羅尼經

Siṃha-paripṛcchā 太子刷護經

Siṃhaparipṛcchā-sūtra 和休經, 太子和休經

Stūpa-saṃdarśana-parivarta 見寶塔品

Subāhu-paripṛcchā 太子刷護經

Subāhuparipṛcchā-tantra 蘇婆呼童子請問經

Sukhāvati-vyūha 大無量壽經

Sukhāvatī-vyūha 小無量壽經, 稱讚淨土佛攝受經, 阿彌陀三耶三佛薩樓佛檀過度人道經

Sukhāvatī-vyūha-sūtra 無量壽經

Sukhāvatī-vyūhôpadeśa 往生淨土論

Sukhāvatīvyūha-sūtra 佛說大乘無量壽莊嚴經, 佛說無量淸淨平等覺經, 佛說阿彌陀三耶三佛薩樓佛檀過度人道經, 大阿彌陀經, 平等覺經, 無量壽如來會, 無量淸浄平等覺經, 無量淸浄經, 過度人道經

Sukhāvatīvyūhopadeśa 往生論, 淨土往生論, 淨土論, 無量壽經優婆提舍願生偈, 無量壽經優波提舍經論, 無量壽經優波提舍願生偈, 願生偈

Sukhāvatīvyūhôpadeśa 無量壽經論

Sumatidārikāparipṛcchā(sūtra) 妙慧童女所問經, 妙慧童女會, 妙慧童女經, 須摩提經

Sumukha-dhāraṇī 善法方便陀羅尼經

Surūpa-dhāraṇī 妙色陀羅尼經

Susiddhi-kara-mahā-tantra-sādhanôpāyika-paṭala 蘇悉地經

Susiddhi-tantra 蘇悉地羯羅經

Susiddhikara-mahātantrasādhanopāyika-paṭala 蘇悉地羯羅經

Suvarna-prabhasa-uttama-sūtra 合部金光明經

Suvarna-prabhāsa-sūtra 金鼓經

Suvarṇa-bhāsôttamaḥ sūtrêndra-rājaḥ 金光明經

Suvarṇa-prabhāsa-(uttama)-sūtra 金光明經

Suvarṇa-prabhāsôttama 金光明經

Suvarṇa-prabhāsôttamaḥ sūtrêndra-rājaḥ 金光明經

Suvikrāntavikrāmi-paripṛcchā-prajñāpāramitā-sūtra 勝天王般若波羅蜜經

Svalpākṣara-prajñāparamitā 聖佛母小字般若波羅蜜多經

Sāma-veda-saṃhitā 歌詠

Sāmaveda 娑磨

Sāṃghikā-vinaya 僧祇律

Sūrya-garbha 日藏經

Sūtrâlaṃkāra-śāstra 大莊嚴經論, 大莊嚴論經

Tarkaśāstra 如實論, 如實論反質難品

Tathāgata-mahā-karuṇā-nirdeśa 大悲經

Tathāgata-pratibimba-pratiṣṭānu-śaṃā-sūtra 作佛形像經

Tathāgatagarbha-sūtra 大方廣如來藏經, 大方等如來藏經

Tathāgataguhyasūtra 密迹金剛力士會, 密迹金剛力士經

Tathāgatâcintya-guhya-nirdeśa 密迹經

Tathāgatôtpatti-saṃbhava-nirdeśa(sūtra) 如來興顯經, 興顯如幻經, 興顯經

Tattvasiddhi-śāstra 成實論

Trailokyavijaya-mahākalparāja 金剛頂經瑜伽文殊師利菩薩法一品

Trisamayavyūharāja-nāma-tantra 底哩三昧耶不動尊聖者念誦祕密法

Triṃsikā 三十唯識論, 三十論, 唯識三十論, 唯識三十論頌

Triṃśikā vijñapti-kārikā 唯識三十頌

Try-asvabhāva-prakaraṇa 三無性論

Tārādevīnāmāsṭaśataka 聖多羅菩薩一百八名陀羅尼經

Udayanavatsarājaparipṛcchā(sūtra) 佛說優填王經, 優填王經, 大乘日子王所問經

Udāna-varga 法集要頌經

Ugra(datta)paripṛcchā(sūtra) 法鏡經

Ugraparipṛcchā 郁伽長者會

Upaniṣad 優婆尼沙曇, 優婆尼沙陀, 優波尼沙陀, 近少, 鄔波尼殺曇

Upāsaka-śīla-sūtra 優婆塞戒本, 優婆塞戒經, 善生經

Upāya-kauśalya-jñānottara-bodhisattva-paripṛcchā 慧上菩薩問大善權經

Uṣṇīṣacakravarti-tantra 一字奇特佛頂經

Uṣṇīṣavijayādhāraṇī 佛頂尊勝陀羅尼經

Vairocana-abhisaṃbodhi-tantra 大毘盧遮那佛說要略念誦經

Vairocanābhisambodhi 善無畏

Vairocanābhisaṃbodhi 大日經

Vaiśeṣika-darśana 勝宗十句義論

Vaiśeṣika-daśa-padârtha-prakaraṇa 勝宗十句義論

Vaiśeṣika-daśapadârtha śāstra 勝宗十句義論

Vaiśeṣika-śāstra 勝論

Vajracchedika-prajñāpāramitā-sūtra 金剛般若波羅蜜經

Vajracchedikā-prajñāpāramitopadeśa 金剛般若波羅蜜經論

Vajracchedikā-prajñāpāramitā-sūtra 金剛般若經

Vajracchedikā-prājñāpāramitā-sūtra 金剛經

Vajragarbharatnarāja-tantra 最上大乘金剛大教寶王經

Vajramaṇḍa-dhāraṇī 金剛上味陀羅尼經

Vajrasamādhi-sūtra 金剛三昧經

Vajravidāraṇa-dhāraṇī 壤相金剛陀羅尼經, 金剛摧碎陀羅尼

Vajraśekhara-sūtra 金剛頂經

Vasudhārā-dhāraṇī 持世陀羅尼經

Vasudhārā-sādhana 聖持世陀羅尼經

Veda 吠陀, 圍陀, 皮陀, 違陀, 韋陀

Vedas 毘陀

Vibhāsā-śāstra 毘婆沙論

Vidyânirdeśa-śāstra 顯識論

Vigrahavyāvartanī 廻諍論

Vijñaptimātratāsiddhi-śāstra 成唯識論

Vikalpa-pratītya-samutpāda-dharmottara-praveśa sūtra 分別緣起初勝法門經

Vimalakīrti-nirdeśa-sūtra 大方等頂王說經, 淨名經, 維摩經, 維摩詰所說經, 維摩詰經

Vimokṣamārga-śāstra 解脫道論

Vimsatikā 大乘唯識論

Vimśatikā-śāstra 二十唯識論

Vinaya-bhaṅga 根本說一切有部毘奈耶

Vinayasūtra 律經

Vinayasūtra-vṛtti 律經註

Vinirṇīta-piṭaka-śāstra 決定藏論

Viniścaya 攝決擇分

Viśeṣa-cinti-brahma-paripṛcchā 思益梵天所問經

Viśeṣavatī 聖最勝陀羅尼經

Viṃśatikā kārikā 唯識二十論

Viṃśatikā vijñapti-mātratā-siddhiḥ 唯識二十論

Viṃśatikā-vijñapti-mātratā-siddhi 唯識二十論, 唯識論

Viṃśatikākārikā 唯識論

Vyākaraṇa 毘伽羅論, 記論

Vāda-vidhāna 論式

Yajurveda 冶受皮陀, 夜殊, 祭祠論

Yogâcāra-bhūmi-śāstra 瑜伽師地論

Yogâcārabhūmi-śāstra-kārikā 瑜伽師地論釋

ārya-Mahāmaṇivipulavimānaviśvasupratiṣṭhita-guhyaparamarahasyakalparāja-nāmadhāraṇī 大寶廣博樓閣善住祕密陀羅尼經

ārya-Maitreyapratijñā-dhāraṇī 慈氏菩薩誓願陀羅尼經

ārya-Mañjuśrīnāmāṣṭaśataka 文殊師利一百八名梵讚

ārya-Mārīcī-dhāraṇī 大摩里支菩薩經

ārya-Sahasrāvarta-nāma-dhāraṇī 千轉陀羅尼觀世音菩薩呪

ārya-śrī-Mahādevī-vyākaraṇa 大吉祥天女十二契一百八名無垢大乘經

āryaśrī-nāva-Grahamāṭrkā-dhāraṇī 聖曜母陀羅尼經

daśa-bhūmi-vyākhyāna 十地經論

dbyig dang ldan pa 如意寶總持王經

hasta-vāla-prakaraṇa 掌中論

mahāyāna-śraddhôtpāda 大乘起信論

mahāyānâdhimukty-utpāda 大乘起信論

Āgama sūtras 阿含經

Ākāśagarbha-sūtra 虛空孕菩薩經, 虛空藏菩薩神呪經

Ālambana parikṣa 觀所緣緣論

Ālambana-parīkṣā 無相思塵論

Ārya-deśanā-vikhyapāna 顯揚聖教論

Ārya-śāsana-prakaraṇa 顯揚聖教論

Āryadhāraṇīśvararāja-sūtra 守護國界主陀羅尼經

Āryamahā-dhāraṇī 聖大總持王經

Āryatārā-dhāraṇī-arolika 阿唎多羅陀羅尼阿嚕力經

Āyurveda 壽論, 阿由

Śabda-vidyā 攝拖苾馱

Śabda-śāstra 聲論

Śakra-praśna-sūtra 帝釋所問經

Śakraparipṛcchā(sūtra) 帝釋所問經

Śata-śāstra 百論, 百論, 阿毘達磨藏

Śikṣā-samuccaya 大乘集菩薩學論

Śravanasyaputranaḍagupilāya-kalparāja 最上祕密那拏天經

Śrī-vajramaṇḍālamkāra-nāma-mahātantrarāja 金剛場莊嚴般若波羅蜜多教中一分

Śrīmālā Sūtra 勝鬘師子吼一乘大方便方廣經

Śrīmālā-sūtra 勝鬘經, 夫人經

Śrīmālādevī-siṃha-nāda-sūtra 勝鬘經

Śārdūlakarṇâvadāna 摩登女解形中六事經

Śāsanasphūrti 顯揚聖教論

Śūraṃgama-samādhi-sūtra 首楞嚴三昧經

Śūraṃgama-sūtra 大佛頂如來密因修證了義諸菩薩萬行首楞嚴經, 大佛頂經, 大佛頂首楞嚴經, 楞嚴經, 首楞嚴經

Śṛgālavādasūtra 佛說尸迦羅越六方禮經, 六方禮經, 善生子經, 尸迦羅越六向拜經, 尸迦羅越六方禮經

Şaṭ-pāda-śāstra 阿毘達磨六足論

Ṛg-veda 明實文, 梨倶吠陀

Ṛgveda 荷力皮陀

Ṛigveda 荷力皮陀

Ṣaṇmukhī-dhāraṇī 六門陀羅尼經

Ṣaṇmukhī-dhāraṇī-vyākhyāna 六門陀羅尼經論

Ṣaṭ-pāramitā-saṃgraha 六度集經