Triṁśikāvijñaptikārikāḥ


Triṁśikāvijñaptikārikāḥ

|namaḥ sarvabuddhabodhisattvebhyaḥ||

ātmadharmopacāro hi vividho yaḥ pravartate|
vijñānapariṇāme'sau pariṇāmaḥ sa ca tridhā||1||

vipāko mananākhyaśca vijñaptirviṣayasya ca|
tatrālayākhyaṁ vijñānaṁ vipākaḥ sarvabījakam||2||

asaṁviditakopādisthānavijñaptikaṁ ca tat|
sadā sparśamanaskāravitsaṁjñācetanānvitam||3||

upekṣā vedanā tatrānivṛtāvyākṛtaṁ ca tat|
tathā sparśādayastacca vartate srotasaughavat||4||

tasya vyāvṛttirarhattve tadāśritya pravartate|
tadālambaṁ manonāma vijñānaṁ mananātmakam||5||

kleśaiścaturbhiḥ sahitaṁ nivṛtāvyākṛtaiḥ sadā|
ātmadṛṣṭyātmamohātmamānātmasnehasaṁjñitaiḥ||6||

yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat|
na nirodhasamāpattau mārge lokottare na ca||7||

dvitīyaḥ pariṇāmo'yaṁ tṛtīyaḥ ṣaḍvidhasya yā|
viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8||

sarvatragairviniyataiḥ kuśalaiścaitasairasau|
samprayuktā tathā kleśairupakleśaistrivedanā||9||

ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha|
samādhidhībhyāṁ niyatāḥ śraddātha hrīrapatrapā||10||

alobhāditrayaṁ vīryaṁ praśrabdhiḥ sāpramādikā|
ahiṁsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11||

mānadṛgvicikitsāśca krodhopanahane punaḥ|
mrakṣaḥ pradāśa īrṣyātha mātsaryaṁ saha māyayā||12||

śāṭhyaṁ mado'vihiṁsā hrīratrapā styānamuddhavaḥ|
āśraddhyamatha kausīdyaṁ pramādo muṣitā smṛtiḥ||13||

vikṣepo'samprajanyaṁ ca kaukṛtyaṁ middhameva ca|
vitarkaśca vicāraścetyupakleśā dvaye dvidhā||14||

pañcānāṁ mūlavijñāne yathāpratyayamudbhavaḥ|
vijñānānāṁ saha na vā taraṅgāṇāṁ yathā jale||15||

manovijñānasaṁbhūtiḥ sarvadāsaṁjñikādṛte|
samāpattidvayānmiddhānmūrcchanādapyacittakāt||16||

vijñānapariṇāmo'yaṁ vikalpo yad vikalpyate|
tena tannāsti tenedaṁ sarvaṁ vijñaptimātrakam||17||

sarvabījaṁ hi vijñānaṁ pariṇāmastathā tathā|
yātyanyo'nyavaśād yena vikalpaḥ sa sa jāyate||18||

karmaṇo vāsanā grāhadvayavāsanayā saha|
kṣīṇe pūrvavipāke'nyad vipākaṁ janayanti tat||19||

yena yena vikalpena yad yad vastu vikalpyate|
parikalpita evāsau svabhāvo na sa vidyate||20||

paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|
niṣpannastasya pūrveṇa sadā rahitatā tu yā||21||

ata eva sa naivānyo nānanyaḥ paratantrataḥ|
anityatādivad vācyo nādṛṣṭe'smin sa dṛśyate||22||

trividhasya svabhāvasya trividhāṁ niḥsvabhāvatām|
sandhāya sarvadharmāṇāṁ deśitā niḥsvabhāvatā||23||

prathamo lakṣaṇenaiva niḥsvabhāvo'paraḥ punaḥ|
na svayaṁbhāva etasyetyaparā niḥsvabhāvatā||24||

dharmāṇāṁ paramārthaśca sa yatastathatā'pi saḥ|
sarvakālaṁ tathābhāvāt saiva vijñaptimātratā||25||

yāvad vijñaptimātratve vijñānaṁ nāvatiṣṭhati|
grāhadvayasyānuśayastāvanna vinivartate||26||

vijñaptimātramevedamityapi hyupalambhataḥ|
sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate||27||

yadālambanaṁ jñānaṁ naivopalabhate tadā|
sthitaṁ vijñānamātratve grāhyābhāve tadagrahāt||28||

acitto'nupalambho'sau jñānaṁ lokottaraṁ ca tat|
āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ||29||

sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ|
sukho vimuktikāyo'sau dharmākhyo'yaṁ mahāmuneḥ||30||

||triṁśikāvijñaptikārikāḥ samāptāḥ||

|kṛtiriyamācāryavasubandhoḥ||

Không có nhận xét nào:

Đăng nhận xét